The Basic Principles Of sidh kunjika
देवी माहात्म्यं चामुंडेश्वरी मंगलम्
श्री अन्नपूर्णा अष्टोत्तरशत नाम्स्तोत्रम्
अं कं चं टं तं पं यं शं वीं दुं ऐं वीं हं क्षं
पां पीं पूं पार्वती पूर्णा खां खीं खूं खेचरी तथा ।
देवी माहात्म्यं दुर्गा सप्तशति एकादशोऽध्यायः
चामुण्डा चण्डघाती च यैकारी वरदायिनी ।
क्रां क्रीं क्रूं कालिका देवि शां शीं शूं मे शुभं कुरु ॥ १० ॥
देवी माहात्म्यं दुर्गा द्वात्रिंशन्नामावलि
There's no need to recite Kavacham, Argala stotram, Kilakam or Rahasyakam Neither can it be essential to recite Suktam, Dhyanam, Nyasam and also there is not any must worship (all the higher than are preliminary stotras that have to be recited before looking at of Devi Mahatmya). These lines state that If your kunjika stotra is recited, there isn't read more any really need to recite the any Other individuals.
महाराष्ट्र चुनावझारखंड चुनावहरियाणा चुनावजम्मू-कश्मीर चुनाव
श्री महिषासुर मर्दिनी स्तोत्रम् (अयिगिरि नंदिनि)
जाग्रतं हि महादेवि जपं सिद्धं कुरुष्व मे।
देवी माहात्म्यं दुर्गा सप्तशति एकादशोऽध्यायः
भ्रां भ्रीं भ्रूं भैरवी भद्रे भवान्यै ते नमो नमः।।